A 489-52 Hariharātmakastava

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 489/52
Title: Hariharātmakastava
Dimensions: 24.5 x 10.8 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: ŚS 1760
Acc No.: NAK 5/7212
Remarks:


Reel No. A 489-52

Inventory No.: 23265

Reel No.: A 489/52

Title Hariharātmakastava

Remarks ascribed to the Harivaṃśapurāṇa

Subject Stotra

Language Sanskrit

Reference

Manuscript Details

Script Devanagari

Materialpaper

State complete

Size 24.5 x 10.8 cm

Folios 3

Lines per Folio 6–7

Foliation figures on the verso, in the upper left-hand margin under the abbreviation ha. ha. ka. and in the lower right-hand margin under the word rāmaḥ

Illustrations

Scribe Viśvanāthaśarman

Date of Copying ŚŚ 1760

King

Place of Deposit NAK

Accession No. 5/7212

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

pitāmaha uvāca ||

maṃdi[[ra]]sya gire pārśve nalinyāṃ bhavakeśavau |

rātrau svapnāntare brahman mayā dṛṣṭau harācyutau || 1 ||

hariṃ ca hararūpeṇa haraṃ ca harirūpiṇaṃ ||

śaṃkhacakragadāpāṇiṃ pi(!)tāmbaradharaṃ haraṃ | 2 |

triśūlapaṭṭiśadharaṃ vyāghracarmadharaṃ hariṃ |

garuḍadhvajaṃ ca haraṃ ye hariṃ ca vṛṣabhadhvajaṃ | 3 | (fol. 1v1–4)

End

agastyena pulastyena dhaumyena ca mahātmanā ||

yaś cedaṃ paṭhate nityaṃ stotraṃ hariharātmakaṃ | 39 |

arogi balavāṃś caiva jāyate nātra saṃsa(!)yaḥ |

śriyaṃ ca labhate nittyaṃ na ca svargān nivarttate | 40 |

aputro labhate putraṃ kannyā vindati satpatiṃ |

gurviṇi(!) śriṇute yā tu varaṃ putraṃ prasūyate | 41 |

rākṣasāś ca piśācāś ca bhūtāni ca vināyakā |

bhayaṃ tatra na kurvvanti yatrāyaṃ paṭhyate stavaḥ | 42 | (fol. 3v3–6)

Colophon

iti śrīharivaṃśe hariharātmakastavaḥ || ❖ || śāke 1760 sāla miti phālguṇa vadi 10 roja 7 nepālakṣetre viśvanāthaśarmaṇā likhitam || ❖ || samāptam || ❖ || śubham || ❖ || paphāṇa || ❖ || ❖ || (fol. 3v6–7)

Microfilm Details

Reel No. A 489/52

Date of Filming 28-02-1973

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 03-06-2009

Bibliography